कृदन्तरूपाणि - अव + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदीदांसनम् / अवदाननम्
अनीयर्
अवदीदांसनीयः / अवदाननीयः - अवदीदांसनीया / अवदाननीया
ण्वुल्
अवदीदांसकः / अवदानकः - अवदीदांसिका / अवदानिका
तुमुँन्
अवदीदांसितुम् / अवदानितुम्
तव्य
अवदीदांसितव्यः / अवदानितव्यः - अवदीदांसितव्या / अवदानितव्या
तृच्
अवदीदांसिता / अवदानिता - अवदीदांसित्री / अवदानित्री
ल्यप्
अवदीदांस्य / अवदान्य
क्तवतुँ
अवदीदांसितवान् / अवदानितवान् - अवदीदांसितवती / अवदानितवती
क्त
अवदीदांसितः / अवदानितः - अवदीदांसिता / अवदानिता
शतृँ
अवदीदांसन् / अवदानन् - अवदीदांसन्ती / अवदानन्ती
शानच्
अवदीदांसमानः / अवदानमानः - अवदीदांसमाना / अवदानमाना
यत्
अवदीदांस्यः - अवदीदांस्या
ण्यत्
अवदान्यः - अवदान्या
अच्
अवदीदांसः / अवदानः - अवदीदांसा - अवदाना
घञ्
अवदीदांसः / अवदानः
अवदीदांसा / अवदाना


सनादि प्रत्ययाः

उपसर्गाः