कृदन्तरूपाणि - निस् + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दीदांसनम् / निर्दाननम्
अनीयर्
निर्दीदांसनीयः / निर्दाननीयः - निर्दीदांसनीया / निर्दाननीया
ण्वुल्
निर्दीदांसकः / निर्दानकः - निर्दीदांसिका / निर्दानिका
तुमुँन्
निर्दीदांसितुम् / निर्दानितुम्
तव्य
निर्दीदांसितव्यः / निर्दानितव्यः - निर्दीदांसितव्या / निर्दानितव्या
तृच्
निर्दीदांसिता / निर्दानिता - निर्दीदांसित्री / निर्दानित्री
ल्यप्
निर्दीदांस्य / निर्दान्य
क्तवतुँ
निर्दीदांसितवान् / निर्दानितवान् - निर्दीदांसितवती / निर्दानितवती
क्त
निर्दीदांसितः / निर्दानितः - निर्दीदांसिता / निर्दानिता
शतृँ
निर्दीदांसन् / निर्दानन् - निर्दीदांसन्ती / निर्दानन्ती
शानच्
निर्दीदांसमानः / निर्दानमानः - निर्दीदांसमाना / निर्दानमाना
यत्
निर्दीदांस्यः - निर्दीदांस्या
ण्यत्
निर्दान्यः - निर्दान्या
अच्
निर्दीदांसः / निर्दानः - निर्दीदांसा - निर्दाना
घञ्
निर्दीदांसः / निर्दानः
निर्दीदांसा / निर्दाना


सनादि प्रत्ययाः

उपसर्गाः