कृदन्तरूपाणि - परा + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादीदांसनम् / परादाननम्
अनीयर्
परादीदांसनीयः / परादाननीयः - परादीदांसनीया / परादाननीया
ण्वुल्
परादीदांसकः / परादानकः - परादीदांसिका / परादानिका
तुमुँन्
परादीदांसितुम् / परादानितुम्
तव्य
परादीदांसितव्यः / परादानितव्यः - परादीदांसितव्या / परादानितव्या
तृच्
परादीदांसिता / परादानिता - परादीदांसित्री / परादानित्री
ल्यप्
परादीदांस्य / परादान्य
क्तवतुँ
परादीदांसितवान् / परादानितवान् - परादीदांसितवती / परादानितवती
क्त
परादीदांसितः / परादानितः - परादीदांसिता / परादानिता
शतृँ
परादीदांसन् / परादानन् - परादीदांसन्ती / परादानन्ती
शानच्
परादीदांसमानः / परादानमानः - परादीदांसमाना / परादानमाना
यत्
परादीदांस्यः - परादीदांस्या
ण्यत्
परादान्यः - परादान्या
अच्
परादीदांसः / परादानः - परादीदांसा - परादाना
घञ्
परादीदांसः / परादानः
परादीदांसा / परादाना


सनादि प्रत्ययाः

उपसर्गाः