कृदन्तरूपाणि - दुस् + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दीदांसनम् / दुर्दाननम्
अनीयर्
दुर्दीदांसनीयः / दुर्दाननीयः - दुर्दीदांसनीया / दुर्दाननीया
ण्वुल्
दुर्दीदांसकः / दुर्दानकः - दुर्दीदांसिका / दुर्दानिका
तुमुँन्
दुर्दीदांसितुम् / दुर्दानितुम्
तव्य
दुर्दीदांसितव्यः / दुर्दानितव्यः - दुर्दीदांसितव्या / दुर्दानितव्या
तृच्
दुर्दीदांसिता / दुर्दानिता - दुर्दीदांसित्री / दुर्दानित्री
ल्यप्
दुर्दीदांस्य / दुर्दान्य
क्तवतुँ
दुर्दीदांसितवान् / दुर्दानितवान् - दुर्दीदांसितवती / दुर्दानितवती
क्त
दुर्दीदांसितः / दुर्दानितः - दुर्दीदांसिता / दुर्दानिता
शतृँ
दुर्दीदांसन् / दुर्दानन् - दुर्दीदांसन्ती / दुर्दानन्ती
शानच्
दुर्दीदांसमानः / दुर्दानमानः - दुर्दीदांसमाना / दुर्दानमाना
यत्
दुर्दीदांस्यः - दुर्दीदांस्या
ण्यत्
दुर्दान्यः - दुर्दान्या
अच्
दुर्दीदांसः / दुर्दानः - दुर्दीदांसा - दुर्दाना
घञ्
दुर्दीदांसः / दुर्दानः
दुर्दीदांसा / दुर्दाना


सनादि प्रत्ययाः

उपसर्गाः