कृदन्तरूपाणि - अधि + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदीदांसनम् / अधिदाननम्
अनीयर्
अधिदीदांसनीयः / अधिदाननीयः - अधिदीदांसनीया / अधिदाननीया
ण्वुल्
अधिदीदांसकः / अधिदानकः - अधिदीदांसिका / अधिदानिका
तुमुँन्
अधिदीदांसितुम् / अधिदानितुम्
तव्य
अधिदीदांसितव्यः / अधिदानितव्यः - अधिदीदांसितव्या / अधिदानितव्या
तृच्
अधिदीदांसिता / अधिदानिता - अधिदीदांसित्री / अधिदानित्री
ल्यप्
अधिदीदांस्य / अधिदान्य
क्तवतुँ
अधिदीदांसितवान् / अधिदानितवान् - अधिदीदांसितवती / अधिदानितवती
क्त
अधिदीदांसितः / अधिदानितः - अधिदीदांसिता / अधिदानिता
शतृँ
अधिदीदांसन् / अधिदानन् - अधिदीदांसन्ती / अधिदानन्ती
शानच्
अधिदीदांसमानः / अधिदानमानः - अधिदीदांसमाना / अधिदानमाना
यत्
अधिदीदांस्यः - अधिदीदांस्या
ण्यत्
अधिदान्यः - अधिदान्या
अच्
अधिदीदांसः / अधिदानः - अधिदीदांसा - अधिदाना
घञ्
अधिदीदांसः / अधिदानः
अधिदीदांसा / अधिदाना


सनादि प्रत्ययाः

उपसर्गाः