कृदन्तरूपाणि - आङ् + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदीदांसनम् / आदाननम्
अनीयर्
आदीदांसनीयः / आदाननीयः - आदीदांसनीया / आदाननीया
ण्वुल्
आदीदांसकः / आदानकः - आदीदांसिका / आदानिका
तुमुँन्
आदीदांसितुम् / आदानितुम्
तव्य
आदीदांसितव्यः / आदानितव्यः - आदीदांसितव्या / आदानितव्या
तृच्
आदीदांसिता / आदानिता - आदीदांसित्री / आदानित्री
ल्यप्
आदीदांस्य / आदान्य
क्तवतुँ
आदीदांसितवान् / आदानितवान् - आदीदांसितवती / आदानितवती
क्त
आदीदांसितः / आदानितः - आदीदांसिता / आदानिता
शतृँ
आदीदांसन् / आदानन् - आदीदांसन्ती / आदानन्ती
शानच्
आदीदांसमानः / आदानमानः - आदीदांसमाना / आदानमाना
यत्
आदीदांस्यः - आदीदांस्या
ण्यत्
आदान्यः - आदान्या
अच्
आदीदांसः / आदानः - आदीदांसा - आदाना
घञ्
आदीदांसः / आदानः
आदीदांसा / आदाना


सनादि प्रत्ययाः

उपसर्गाः