कृदन्तरूपाणि - अति + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदीदांसनम् / अतिदाननम्
अनीयर्
अतिदीदांसनीयः / अतिदाननीयः - अतिदीदांसनीया / अतिदाननीया
ण्वुल्
अतिदीदांसकः / अतिदानकः - अतिदीदांसिका / अतिदानिका
तुमुँन्
अतिदीदांसितुम् / अतिदानितुम्
तव्य
अतिदीदांसितव्यः / अतिदानितव्यः - अतिदीदांसितव्या / अतिदानितव्या
तृच्
अतिदीदांसिता / अतिदानिता - अतिदीदांसित्री / अतिदानित्री
ल्यप्
अतिदीदांस्य / अतिदान्य
क्तवतुँ
अतिदीदांसितवान् / अतिदानितवान् - अतिदीदांसितवती / अतिदानितवती
क्त
अतिदीदांसितः / अतिदानितः - अतिदीदांसिता / अतिदानिता
शतृँ
अतिदीदांसन् / अतिदानन् - अतिदीदांसन्ती / अतिदानन्ती
शानच्
अतिदीदांसमानः / अतिदानमानः - अतिदीदांसमाना / अतिदानमाना
यत्
अतिदीदांस्यः - अतिदीदांस्या
ण्यत्
अतिदान्यः - अतिदान्या
अच्
अतिदीदांसः / अतिदानः - अतिदीदांसा - अतिदाना
घञ्
अतिदीदांसः / अतिदानः
अतिदीदांसा / अतिदाना


सनादि प्रत्ययाः

उपसर्गाः