कृदन्तरूपाणि - वि + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदीदांसनम् / विदाननम्
अनीयर्
विदीदांसनीयः / विदाननीयः - विदीदांसनीया / विदाननीया
ण्वुल्
विदीदांसकः / विदानकः - विदीदांसिका / विदानिका
तुमुँन्
विदीदांसितुम् / विदानितुम्
तव्य
विदीदांसितव्यः / विदानितव्यः - विदीदांसितव्या / विदानितव्या
तृच्
विदीदांसिता / विदानिता - विदीदांसित्री / विदानित्री
ल्यप्
विदीदांस्य / विदान्य
क्तवतुँ
विदीदांसितवान् / विदानितवान् - विदीदांसितवती / विदानितवती
क्त
विदीदांसितः / विदानितः - विदीदांसिता / विदानिता
शतृँ
विदीदांसन् / विदानन् - विदीदांसन्ती / विदानन्ती
शानच्
विदीदांसमानः / विदानमानः - विदीदांसमाना / विदानमाना
यत्
विदीदांस्यः - विदीदांस्या
ण्यत्
विदान्यः - विदान्या
अच्
विदीदांसः / विदानः - विदीदांसा - विदाना
घञ्
विदीदांसः / विदानः
विदीदांसा / विदाना


सनादि प्रत्ययाः

उपसर्गाः