कृदन्तरूपाणि - परि + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदीदांसनम् / परिदाननम्
अनीयर्
परिदीदांसनीयः / परिदाननीयः - परिदीदांसनीया / परिदाननीया
ण्वुल्
परिदीदांसकः / परिदानकः - परिदीदांसिका / परिदानिका
तुमुँन्
परिदीदांसितुम् / परिदानितुम्
तव्य
परिदीदांसितव्यः / परिदानितव्यः - परिदीदांसितव्या / परिदानितव्या
तृच्
परिदीदांसिता / परिदानिता - परिदीदांसित्री / परिदानित्री
ल्यप्
परिदीदांस्य / परिदान्य
क्तवतुँ
परिदीदांसितवान् / परिदानितवान् - परिदीदांसितवती / परिदानितवती
क्त
परिदीदांसितः / परिदानितः - परिदीदांसिता / परिदानिता
शतृँ
परिदीदांसन् / परिदानन् - परिदीदांसन्ती / परिदानन्ती
शानच्
परिदीदांसमानः / परिदानमानः - परिदीदांसमाना / परिदानमाना
यत्
परिदीदांस्यः - परिदीदांस्या
ण्यत्
परिदान्यः - परिदान्या
अच्
परिदीदांसः / परिदानः - परिदीदांसा - परिदाना
घञ्
परिदीदांसः / परिदानः
परिदीदांसा / परिदाना


सनादि प्रत्ययाः

उपसर्गाः