कृदन्तरूपाणि - अनु + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदीदांसनम् / अनुदाननम्
अनीयर्
अनुदीदांसनीयः / अनुदाननीयः - अनुदीदांसनीया / अनुदाननीया
ण्वुल्
अनुदीदांसकः / अनुदानकः - अनुदीदांसिका / अनुदानिका
तुमुँन्
अनुदीदांसितुम् / अनुदानितुम्
तव्य
अनुदीदांसितव्यः / अनुदानितव्यः - अनुदीदांसितव्या / अनुदानितव्या
तृच्
अनुदीदांसिता / अनुदानिता - अनुदीदांसित्री / अनुदानित्री
ल्यप्
अनुदीदांस्य / अनुदान्य
क्तवतुँ
अनुदीदांसितवान् / अनुदानितवान् - अनुदीदांसितवती / अनुदानितवती
क्त
अनुदीदांसितः / अनुदानितः - अनुदीदांसिता / अनुदानिता
शतृँ
अनुदीदांसन् / अनुदानन् - अनुदीदांसन्ती / अनुदानन्ती
शानच्
अनुदीदांसमानः / अनुदानमानः - अनुदीदांसमाना / अनुदानमाना
यत्
अनुदीदांस्यः - अनुदीदांस्या
ण्यत्
अनुदान्यः - अनुदान्या
अच्
अनुदीदांसः / अनुदानः - अनुदीदांसा - अनुदाना
घञ्
अनुदीदांसः / अनुदानः
अनुदीदांसा / अनुदाना


सनादि प्रत्ययाः

उपसर्गाः