कृदन्तरूपाणि - उप + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदीदांसनम् / उपदाननम्
अनीयर्
उपदीदांसनीयः / उपदाननीयः - उपदीदांसनीया / उपदाननीया
ण्वुल्
उपदीदांसकः / उपदानकः - उपदीदांसिका / उपदानिका
तुमुँन्
उपदीदांसितुम् / उपदानितुम्
तव्य
उपदीदांसितव्यः / उपदानितव्यः - उपदीदांसितव्या / उपदानितव्या
तृच्
उपदीदांसिता / उपदानिता - उपदीदांसित्री / उपदानित्री
ल्यप्
उपदीदांस्य / उपदान्य
क्तवतुँ
उपदीदांसितवान् / उपदानितवान् - उपदीदांसितवती / उपदानितवती
क्त
उपदीदांसितः / उपदानितः - उपदीदांसिता / उपदानिता
शतृँ
उपदीदांसन् / उपदानन् - उपदीदांसन्ती / उपदानन्ती
शानच्
उपदीदांसमानः / उपदानमानः - उपदीदांसमाना / उपदानमाना
यत्
उपदीदांस्यः - उपदीदांस्या
ण्यत्
उपदान्यः - उपदान्या
अच्
उपदीदांसः / उपदानः - उपदीदांसा - उपदाना
घञ्
उपदीदांसः / उपदानः
उपदीदांसा / उपदाना


सनादि प्रत्ययाः

उपसर्गाः