कृदन्तरूपाणि - सम् + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दीदांसनम् / संदीदांसनम् / सन्दाननम् / संदाननम्
अनीयर्
सन्दीदांसनीयः / संदीदांसनीयः / सन्दाननीयः / संदाननीयः - सन्दीदांसनीया / संदीदांसनीया / सन्दाननीया / संदाननीया
ण्वुल्
सन्दीदांसकः / संदीदांसकः / सन्दानकः / संदानकः - सन्दीदांसिका / संदीदांसिका / सन्दानिका / संदानिका
तुमुँन्
सन्दीदांसितुम् / संदीदांसितुम् / सन्दानितुम् / संदानितुम्
तव्य
सन्दीदांसितव्यः / संदीदांसितव्यः / सन्दानितव्यः / संदानितव्यः - सन्दीदांसितव्या / संदीदांसितव्या / सन्दानितव्या / संदानितव्या
तृच्
सन्दीदांसिता / संदीदांसिता / सन्दानिता / संदानिता - सन्दीदांसित्री / संदीदांसित्री / सन्दानित्री / संदानित्री
ल्यप्
सन्दीदांस्य / संदीदांस्य / सन्दान्य / संदान्य
क्तवतुँ
सन्दीदांसितवान् / संदीदांसितवान् / सन्दानितवान् / संदानितवान् - सन्दीदांसितवती / संदीदांसितवती / सन्दानितवती / संदानितवती
क्त
सन्दीदांसितः / संदीदांसितः / सन्दानितः / संदानितः - सन्दीदांसिता / संदीदांसिता / सन्दानिता / संदानिता
शतृँ
सन्दीदांसन् / संदीदांसन् / सन्दानन् / संदानन् - सन्दीदांसन्ती / संदीदांसन्ती / सन्दानन्ती / संदानन्ती
शानच्
सन्दीदांसमानः / संदीदांसमानः / सन्दानमानः / संदानमानः - सन्दीदांसमाना / संदीदांसमाना / सन्दानमाना / संदानमाना
यत्
सन्दीदांस्यः / संदीदांस्यः - सन्दीदांस्या / संदीदांस्या
ण्यत्
सन्दान्यः / संदान्यः - सन्दान्या / संदान्या
अच्
सन्दीदांसः / संदीदांसः / सन्दानः / संदानः - सन्दीदांसा - संदीदांसा - सन्दाना - संदाना
घञ्
सन्दीदांसः / संदीदांसः / सन्दानः / संदानः
सन्दीदांसा / संदीदांसा / सन्दाना / संदाना


सनादि प्रत्ययाः

उपसर्गाः