कृदन्तरूपाणि - नि + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदीदांसनम् / निदाननम्
अनीयर्
निदीदांसनीयः / निदाननीयः - निदीदांसनीया / निदाननीया
ण्वुल्
निदीदांसकः / निदानकः - निदीदांसिका / निदानिका
तुमुँन्
निदीदांसितुम् / निदानितुम्
तव्य
निदीदांसितव्यः / निदानितव्यः - निदीदांसितव्या / निदानितव्या
तृच्
निदीदांसिता / निदानिता - निदीदांसित्री / निदानित्री
ल्यप्
निदीदांस्य / निदान्य
क्तवतुँ
निदीदांसितवान् / निदानितवान् - निदीदांसितवती / निदानितवती
क्त
निदीदांसितः / निदानितः - निदीदांसिता / निदानिता
शतृँ
निदीदांसन् / निदानन् - निदीदांसन्ती / निदानन्ती
शानच्
निदीदांसमानः / निदानमानः - निदीदांसमाना / निदानमाना
यत्
निदीदांस्यः - निदीदांस्या
ण्यत्
निदान्यः - निदान्या
अच्
निदीदांसः / निदानः - निदीदांसा - निदाना
घञ्
निदीदांसः / निदानः
निदीदांसा / निदाना


सनादि प्रत्ययाः

उपसर्गाः