कृदन्तरूपाणि - सु + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकर्णनम्
अनीयर्
सुकर्णनीयः - सुकर्णनीया
ण्वुल्
सुकर्णकः - सुकर्णिका
तुमुँन्
सुकर्णयितुम्
तव्य
सुकर्णयितव्यः - सुकर्णयितव्या
तृच्
सुकर्णयिता - सुकर्णयित्री
ल्यप्
सुकर्ण्य
क्तवतुँ
सुकर्णितवान् - सुकर्णितवती
क्त
सुकर्णितः - सुकर्णिता
शतृँ
सुकर्णयन् - सुकर्णयन्ती
शानच्
सुकर्णयमानः - सुकर्णयमाना
यत्
सुकर्ण्यः - सुकर्ण्या
अच्
सुकर्णः - सुकर्णा
युच्
सुकर्णना


सनादि प्रत्ययाः

उपसर्गाः