कृदन्तरूपाणि - वि + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकर्णनम्
अनीयर्
विकर्णनीयः - विकर्णनीया
ण्वुल्
विकर्णकः - विकर्णिका
तुमुँन्
विकर्णयितुम्
तव्य
विकर्णयितव्यः - विकर्णयितव्या
तृच्
विकर्णयिता - विकर्णयित्री
ल्यप्
विकर्ण्य
क्तवतुँ
विकर्णितवान् - विकर्णितवती
क्त
विकर्णितः - विकर्णिता
शतृँ
विकर्णयन् - विकर्णयन्ती
शानच्
विकर्णयमानः - विकर्णयमाना
यत्
विकर्ण्यः - विकर्ण्या
अच्
विकर्णः - विकर्णा
युच्
विकर्णना


सनादि प्रत्ययाः

उपसर्गाः