कृदन्तरूपाणि - नि + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकर्णनम्
अनीयर्
निकर्णनीयः - निकर्णनीया
ण्वुल्
निकर्णकः - निकर्णिका
तुमुँन्
निकर्णयितुम्
तव्य
निकर्णयितव्यः - निकर्णयितव्या
तृच्
निकर्णयिता - निकर्णयित्री
ल्यप्
निकर्ण्य
क्तवतुँ
निकर्णितवान् - निकर्णितवती
क्त
निकर्णितः - निकर्णिता
शतृँ
निकर्णयन् - निकर्णयन्ती
शानच्
निकर्णयमानः - निकर्णयमाना
यत्
निकर्ण्यः - निकर्ण्या
अच्
निकर्णः - निकर्णा
युच्
निकर्णना


सनादि प्रत्ययाः

उपसर्गाः