कृदन्तरूपाणि - अभि + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकर्णनम्
अनीयर्
अभिकर्णनीयः - अभिकर्णनीया
ण्वुल्
अभिकर्णकः - अभिकर्णिका
तुमुँन्
अभिकर्णयितुम्
तव्य
अभिकर्णयितव्यः - अभिकर्णयितव्या
तृच्
अभिकर्णयिता - अभिकर्णयित्री
ल्यप्
अभिकर्ण्य
क्तवतुँ
अभिकर्णितवान् - अभिकर्णितवती
क्त
अभिकर्णितः - अभिकर्णिता
शतृँ
अभिकर्णयन् - अभिकर्णयन्ती
शानच्
अभिकर्णयमानः - अभिकर्णयमाना
यत्
अभिकर्ण्यः - अभिकर्ण्या
अच्
अभिकर्णः - अभिकर्णा
युच्
अभिकर्णना


सनादि प्रत्ययाः

उपसर्गाः