कृदन्तरूपाणि - अनु + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकर्णनम्
अनीयर्
अनुकर्णनीयः - अनुकर्णनीया
ण्वुल्
अनुकर्णकः - अनुकर्णिका
तुमुँन्
अनुकर्णयितुम्
तव्य
अनुकर्णयितव्यः - अनुकर्णयितव्या
तृच्
अनुकर्णयिता - अनुकर्णयित्री
ल्यप्
अनुकर्ण्य
क्तवतुँ
अनुकर्णितवान् - अनुकर्णितवती
क्त
अनुकर्णितः - अनुकर्णिता
शतृँ
अनुकर्णयन् - अनुकर्णयन्ती
शानच्
अनुकर्णयमानः - अनुकर्णयमाना
यत्
अनुकर्ण्यः - अनुकर्ण्या
अच्
अनुकर्णः - अनुकर्णा
युच्
अनुकर्णना


सनादि प्रत्ययाः

उपसर्गाः