कृदन्तरूपाणि - परि + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकर्णनम्
अनीयर्
परिकर्णनीयः - परिकर्णनीया
ण्वुल्
परिकर्णकः - परिकर्णिका
तुमुँन्
परिकर्णयितुम्
तव्य
परिकर्णयितव्यः - परिकर्णयितव्या
तृच्
परिकर्णयिता - परिकर्णयित्री
ल्यप्
परिकर्ण्य
क्तवतुँ
परिकर्णितवान् - परिकर्णितवती
क्त
परिकर्णितः - परिकर्णिता
शतृँ
परिकर्णयन् - परिकर्णयन्ती
शानच्
परिकर्णयमानः - परिकर्णयमाना
यत्
परिकर्ण्यः - परिकर्ण्या
अच्
परिकर्णः - परिकर्णा
युच्
परिकर्णना


सनादि प्रत्ययाः

उपसर्गाः