कृदन्तरूपाणि - प्रति + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकर्णनम्
अनीयर्
प्रतिकर्णनीयः - प्रतिकर्णनीया
ण्वुल्
प्रतिकर्णकः - प्रतिकर्णिका
तुमुँन्
प्रतिकर्णयितुम्
तव्य
प्रतिकर्णयितव्यः - प्रतिकर्णयितव्या
तृच्
प्रतिकर्णयिता - प्रतिकर्णयित्री
ल्यप्
प्रतिकर्ण्य
क्तवतुँ
प्रतिकर्णितवान् - प्रतिकर्णितवती
क्त
प्रतिकर्णितः - प्रतिकर्णिता
शतृँ
प्रतिकर्णयन् - प्रतिकर्णयन्ती
शानच्
प्रतिकर्णयमानः - प्रतिकर्णयमाना
यत्
प्रतिकर्ण्यः - प्रतिकर्ण्या
अच्
प्रतिकर्णः - प्रतिकर्णा
युच्
प्रतिकर्णना


सनादि प्रत्ययाः

उपसर्गाः