कृदन्तरूपाणि - उप + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकर्णनम्
अनीयर्
उपकर्णनीयः - उपकर्णनीया
ण्वुल्
उपकर्णकः - उपकर्णिका
तुमुँन्
उपकर्णयितुम्
तव्य
उपकर्णयितव्यः - उपकर्णयितव्या
तृच्
उपकर्णयिता - उपकर्णयित्री
ल्यप्
उपकर्ण्य
क्तवतुँ
उपकर्णितवान् - उपकर्णितवती
क्त
उपकर्णितः - उपकर्णिता
शतृँ
उपकर्णयन् - उपकर्णयन्ती
शानच्
उपकर्णयमानः - उपकर्णयमाना
यत्
उपकर्ण्यः - उपकर्ण्या
अच्
उपकर्णः - उपकर्णा
युच्
उपकर्णना


सनादि प्रत्ययाः

उपसर्गाः