कृदन्तरूपाणि - निर् + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कर्णनम्
अनीयर्
निष्कर्णनीयः - निष्कर्णनीया
ण्वुल्
निष्कर्णकः - निष्कर्णिका
तुमुँन्
निष्कर्णयितुम्
तव्य
निष्कर्णयितव्यः - निष्कर्णयितव्या
तृच्
निष्कर्णयिता - निष्कर्णयित्री
ल्यप्
निष्कर्ण्य
क्तवतुँ
निष्कर्णितवान् - निष्कर्णितवती
क्त
निष्कर्णितः - निष्कर्णिता
शतृँ
निष्कर्णयन् - निष्कर्णयन्ती
शानच्
निष्कर्णयमानः - निष्कर्णयमाना
यत्
निष्कर्ण्यः - निष्कर्ण्या
अच्
निष्कर्णः - निष्कर्णा
युच्
निष्कर्णना


सनादि प्रत्ययाः

उपसर्गाः