कृदन्तरूपाणि - प्र + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकर्णनम्
अनीयर्
प्रकर्णनीयः - प्रकर्णनीया
ण्वुल्
प्रकर्णकः - प्रकर्णिका
तुमुँन्
प्रकर्णयितुम्
तव्य
प्रकर्णयितव्यः - प्रकर्णयितव्या
तृच्
प्रकर्णयिता - प्रकर्णयित्री
ल्यप्
प्रकर्ण्य
क्तवतुँ
प्रकर्णितवान् - प्रकर्णितवती
क्त
प्रकर्णितः - प्रकर्णिता
शतृँ
प्रकर्णयन् - प्रकर्णयन्ती
शानच्
प्रकर्णयमानः - प्रकर्णयमाना
यत्
प्रकर्ण्यः - प्रकर्ण्या
अच्
प्रकर्णः - प्रकर्णा
युच्
प्रकर्णना


सनादि प्रत्ययाः

उपसर्गाः