कृदन्तरूपाणि - सम् + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कर्णनम् / संकर्णनम्
अनीयर्
सङ्कर्णनीयः / संकर्णनीयः - सङ्कर्णनीया / संकर्णनीया
ण्वुल्
सङ्कर्णकः / संकर्णकः - सङ्कर्णिका / संकर्णिका
तुमुँन्
सङ्कर्णयितुम् / संकर्णयितुम्
तव्य
सङ्कर्णयितव्यः / संकर्णयितव्यः - सङ्कर्णयितव्या / संकर्णयितव्या
तृच्
सङ्कर्णयिता / संकर्णयिता - सङ्कर्णयित्री / संकर्णयित्री
ल्यप्
सङ्कर्ण्य / संकर्ण्य
क्तवतुँ
सङ्कर्णितवान् / संकर्णितवान् - सङ्कर्णितवती / संकर्णितवती
क्त
सङ्कर्णितः / संकर्णितः - सङ्कर्णिता / संकर्णिता
शतृँ
सङ्कर्णयन् / संकर्णयन् - सङ्कर्णयन्ती / संकर्णयन्ती
शानच्
सङ्कर्णयमानः / संकर्णयमानः - सङ्कर्णयमाना / संकर्णयमाना
यत्
सङ्कर्ण्यः / संकर्ण्यः - सङ्कर्ण्या / संकर्ण्या
अच्
सङ्कर्णः / संकर्णः - सङ्कर्णा - संकर्णा
युच्
सङ्कर्णना / संकर्णना


सनादि प्रत्ययाः

उपसर्गाः