कृदन्तरूपाणि - अप + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकर्णनम्
अनीयर्
अपकर्णनीयः - अपकर्णनीया
ण्वुल्
अपकर्णकः - अपकर्णिका
तुमुँन्
अपकर्णयितुम्
तव्य
अपकर्णयितव्यः - अपकर्णयितव्या
तृच्
अपकर्णयिता - अपकर्णयित्री
ल्यप्
अपकर्ण्य
क्तवतुँ
अपकर्णितवान् - अपकर्णितवती
क्त
अपकर्णितः - अपकर्णिता
शतृँ
अपकर्णयन् - अपकर्णयन्ती
शानच्
अपकर्णयमानः - अपकर्णयमाना
यत्
अपकर्ण्यः - अपकर्ण्या
अच्
अपकर्णः - अपकर्णा
युच्
अपकर्णना


सनादि प्रत्ययाः

उपसर्गाः