कृदन्तरूपाणि - परा + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकर्णनम्
अनीयर्
पराकर्णनीयः - पराकर्णनीया
ण्वुल्
पराकर्णकः - पराकर्णिका
तुमुँन्
पराकर्णयितुम्
तव्य
पराकर्णयितव्यः - पराकर्णयितव्या
तृच्
पराकर्णयिता - पराकर्णयित्री
ल्यप्
पराकर्ण्य
क्तवतुँ
पराकर्णितवान् - पराकर्णितवती
क्त
पराकर्णितः - पराकर्णिता
शतृँ
पराकर्णयन् - पराकर्णयन्ती
शानच्
पराकर्णयमानः - पराकर्णयमाना
यत्
पराकर्ण्यः - पराकर्ण्या
अच्
पराकर्णः - पराकर्णा
युच्
पराकर्णना


सनादि प्रत्ययाः

उपसर्गाः