कृदन्तरूपाणि - अपि + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकर्णनम्
अनीयर्
अपिकर्णनीयः - अपिकर्णनीया
ण्वुल्
अपिकर्णकः - अपिकर्णिका
तुमुँन्
अपिकर्णयितुम्
तव्य
अपिकर्णयितव्यः - अपिकर्णयितव्या
तृच्
अपिकर्णयिता - अपिकर्णयित्री
ल्यप्
अपिकर्ण्य
क्तवतुँ
अपिकर्णितवान् - अपिकर्णितवती
क्त
अपिकर्णितः - अपिकर्णिता
शतृँ
अपिकर्णयन् - अपिकर्णयन्ती
शानच्
अपिकर्णयमानः - अपिकर्णयमाना
यत्
अपिकर्ण्यः - अपिकर्ण्या
अच्
अपिकर्णः - अपिकर्णा
युच्
अपिकर्णना


सनादि प्रत्ययाः

उपसर्गाः