कृदन्तरूपाणि - अव + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकर्णनम्
अनीयर्
अवकर्णनीयः - अवकर्णनीया
ण्वुल्
अवकर्णकः - अवकर्णिका
तुमुँन्
अवकर्णयितुम्
तव्य
अवकर्णयितव्यः - अवकर्णयितव्या
तृच्
अवकर्णयिता - अवकर्णयित्री
ल्यप्
अवकर्ण्य
क्तवतुँ
अवकर्णितवान् - अवकर्णितवती
क्त
अवकर्णितः - अवकर्णिता
शतृँ
अवकर्णयन् - अवकर्णयन्ती
शानच्
अवकर्णयमानः - अवकर्णयमाना
यत्
अवकर्ण्यः - अवकर्ण्या
अच्
अवकर्णः - अवकर्णा
युच्
अवकर्णना


सनादि प्रत्ययाः

उपसर्गाः