कृदन्तरूपाणि - अति + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकर्णनम्
अनीयर्
अतिकर्णनीयः - अतिकर्णनीया
ण्वुल्
अतिकर्णकः - अतिकर्णिका
तुमुँन्
अतिकर्णयितुम्
तव्य
अतिकर्णयितव्यः - अतिकर्णयितव्या
तृच्
अतिकर्णयिता - अतिकर्णयित्री
ल्यप्
अतिकर्ण्य
क्तवतुँ
अतिकर्णितवान् - अतिकर्णितवती
क्त
अतिकर्णितः - अतिकर्णिता
शतृँ
अतिकर्णयन् - अतिकर्णयन्ती
शानच्
अतिकर्णयमानः - अतिकर्णयमाना
यत्
अतिकर्ण्यः - अतिकर्ण्या
अच्
अतिकर्णः - अतिकर्णा
युच्
अतिकर्णना


सनादि प्रत्ययाः

उपसर्गाः