कृदन्तरूपाणि - दुस् + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कर्णनम्
अनीयर्
दुष्कर्णनीयः - दुष्कर्णनीया
ण्वुल्
दुष्कर्णकः - दुष्कर्णिका
तुमुँन्
दुष्कर्णयितुम्
तव्य
दुष्कर्णयितव्यः - दुष्कर्णयितव्या
तृच्
दुष्कर्णयिता - दुष्कर्णयित्री
ल्यप्
दुष्कर्ण्य
क्तवतुँ
दुष्कर्णितवान् - दुष्कर्णितवती
क्त
दुष्कर्णितः - दुष्कर्णिता
शतृँ
दुष्कर्णयन् - दुष्कर्णयन्ती
शानच्
दुष्कर्णयमानः - दुष्कर्णयमाना
यत्
दुष्कर्ण्यः - दुष्कर्ण्या
अच्
दुष्कर्णः - दुष्कर्णा
युच्
दुष्कर्णना


सनादि प्रत्ययाः

उपसर्गाः