कृदन्तरूपाणि - आङ् + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकर्णनम्
अनीयर्
आकर्णनीयः - आकर्णनीया
ण्वुल्
आकर्णकः - आकर्णिका
तुमुँन्
आकर्णयितुम्
तव्य
आकर्णयितव्यः - आकर्णयितव्या
तृच्
आकर्णयिता - आकर्णयित्री
ल्यप्
आकर्ण्य
क्तवतुँ
आकर्णितवान् - आकर्णितवती
क्त
आकर्णितः - आकर्णिता
शतृँ
आकर्णयन् - आकर्णयन्ती
शानच्
आकर्णयमानः - आकर्णयमाना
यत्
आकर्ण्यः - आकर्ण्या
अच्
आकर्णः - आकर्णा
युच्
आकर्णना


सनादि प्रत्ययाः

उपसर्गाः