कृदन्तरूपाणि - उत् + कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्कर्णनम्
अनीयर्
उत्कर्णनीयः - उत्कर्णनीया
ण्वुल्
उत्कर्णकः - उत्कर्णिका
तुमुँन्
उत्कर्णयितुम्
तव्य
उत्कर्णयितव्यः - उत्कर्णयितव्या
तृच्
उत्कर्णयिता - उत्कर्णयित्री
ल्यप्
उत्कर्ण्य
क्तवतुँ
उत्कर्णितवान् - उत्कर्णितवती
क्त
उत्कर्णितः - उत्कर्णिता
शतृँ
उत्कर्णयन् - उत्कर्णयन्ती
शानच्
उत्कर्णयमानः - उत्कर्णयमाना
यत्
उत्कर्ण्यः - उत्कर्ण्या
अच्
उत्कर्णः - उत्कर्णा
युच्
उत्कर्णना


सनादि प्रत्ययाः

उपसर्गाः