कृदन्तरूपाणि - सम् + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भिक्षणम् / संभिक्षणम्
अनीयर्
सम्भिक्षणीयः / संभिक्षणीयः - सम्भिक्षणीया / संभिक्षणीया
ण्वुल्
सम्भिक्षकः / संभिक्षकः - सम्भिक्षिका / संभिक्षिका
तुमुँन्
सम्भिक्षितुम् / संभिक्षितुम्
तव्य
सम्भिक्षितव्यः / संभिक्षितव्यः - सम्भिक्षितव्या / संभिक्षितव्या
तृच्
सम्भिक्षिता / संभिक्षिता - सम्भिक्षित्री / संभिक्षित्री
ल्यप्
सम्भिक्ष्य / संभिक्ष्य
क्तवतुँ
सम्भिक्षितवान् / संभिक्षितवान् - सम्भिक्षितवती / संभिक्षितवती
क्त
सम्भिक्षितः / संभिक्षितः - सम्भिक्षिता / संभिक्षिता
शानच्
सम्भिक्षमाणः / संभिक्षमाणः - सम्भिक्षमाणा / संभिक्षमाणा
ण्यत्
सम्भिक्ष्यः / संभिक्ष्यः - सम्भिक्ष्या / संभिक्ष्या
अच्
सम्भिक्षः / संभिक्षः - सम्भिक्षा - संभिक्षा
घञ्
सम्भिक्षः / संभिक्षः
सम्भिक्षा / संभिक्षा


सनादि प्रत्ययाः

उपसर्गाः