कृदन्तरूपाणि - नि + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभिक्षणम्
अनीयर्
निभिक्षणीयः - निभिक्षणीया
ण्वुल्
निभिक्षकः - निभिक्षिका
तुमुँन्
निभिक्षितुम्
तव्य
निभिक्षितव्यः - निभिक्षितव्या
तृच्
निभिक्षिता - निभिक्षित्री
ल्यप्
निभिक्ष्य
क्तवतुँ
निभिक्षितवान् - निभिक्षितवती
क्त
निभिक्षितः - निभिक्षिता
शानच्
निभिक्षमाणः - निभिक्षमाणा
ण्यत्
निभिक्ष्यः - निभिक्ष्या
अच्
निभिक्षः - निभिक्षा
घञ्
निभिक्षः
निभिक्षा


सनादि प्रत्ययाः

उपसर्गाः