कृदन्तरूपाणि - अपि + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभिक्षणम्
अनीयर्
अपिभिक्षणीयः - अपिभिक्षणीया
ण्वुल्
अपिभिक्षकः - अपिभिक्षिका
तुमुँन्
अपिभिक्षितुम्
तव्य
अपिभिक्षितव्यः - अपिभिक्षितव्या
तृच्
अपिभिक्षिता - अपिभिक्षित्री
ल्यप्
अपिभिक्ष्य
क्तवतुँ
अपिभिक्षितवान् - अपिभिक्षितवती
क्त
अपिभिक्षितः - अपिभिक्षिता
शानच्
अपिभिक्षमाणः - अपिभिक्षमाणा
ण्यत्
अपिभिक्ष्यः - अपिभिक्ष्या
अच्
अपिभिक्षः - अपिभिक्षा
घञ्
अपिभिक्षः
अपिभिक्षा


सनादि प्रत्ययाः

उपसर्गाः