कृदन्तरूपाणि - अव + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभिक्षणम्
अनीयर्
अवभिक्षणीयः - अवभिक्षणीया
ण्वुल्
अवभिक्षकः - अवभिक्षिका
तुमुँन्
अवभिक्षितुम्
तव्य
अवभिक्षितव्यः - अवभिक्षितव्या
तृच्
अवभिक्षिता - अवभिक्षित्री
ल्यप्
अवभिक्ष्य
क्तवतुँ
अवभिक्षितवान् - अवभिक्षितवती
क्त
अवभिक्षितः - अवभिक्षिता
शानच्
अवभिक्षमाणः - अवभिक्षमाणा
ण्यत्
अवभिक्ष्यः - अवभिक्ष्या
अच्
अवभिक्षः - अवभिक्षा
घञ्
अवभिक्षः
अवभिक्षा


सनादि प्रत्ययाः

उपसर्गाः