कृदन्तरूपाणि - आङ् + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आभिक्षणम्
अनीयर्
आभिक्षणीयः - आभिक्षणीया
ण्वुल्
आभिक्षकः - आभिक्षिका
तुमुँन्
आभिक्षितुम्
तव्य
आभिक्षितव्यः - आभिक्षितव्या
तृच्
आभिक्षिता - आभिक्षित्री
ल्यप्
आभिक्ष्य
क्तवतुँ
आभिक्षितवान् - आभिक्षितवती
क्त
आभिक्षितः - आभिक्षिता
शानच्
आभिक्षमाणः - आभिक्षमाणा
ण्यत्
आभिक्ष्यः - आभिक्ष्या
अच्
आभिक्षः - आभिक्षा
घञ्
आभिक्षः
आभिक्षा


सनादि प्रत्ययाः

उपसर्गाः