कृदन्तरूपाणि - प्र + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभिक्षणम्
अनीयर्
प्रभिक्षणीयः - प्रभिक्षणीया
ण्वुल्
प्रभिक्षकः - प्रभिक्षिका
तुमुँन्
प्रभिक्षितुम्
तव्य
प्रभिक्षितव्यः - प्रभिक्षितव्या
तृच्
प्रभिक्षिता - प्रभिक्षित्री
ल्यप्
प्रभिक्ष्य
क्तवतुँ
प्रभिक्षितवान् - प्रभिक्षितवती
क्त
प्रभिक्षितः - प्रभिक्षिता
शानच्
प्रभिक्षमाणः - प्रभिक्षमाणा
ण्यत्
प्रभिक्ष्यः - प्रभिक्ष्या
अच्
प्रभिक्षः - प्रभिक्षा
घञ्
प्रभिक्षः
प्रभिक्षा


सनादि प्रत्ययाः

उपसर्गाः