कृदन्तरूपाणि - प्रति + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभिक्षणम्
अनीयर्
प्रतिभिक्षणीयः - प्रतिभिक्षणीया
ण्वुल्
प्रतिभिक्षकः - प्रतिभिक्षिका
तुमुँन्
प्रतिभिक्षितुम्
तव्य
प्रतिभिक्षितव्यः - प्रतिभिक्षितव्या
तृच्
प्रतिभिक्षिता - प्रतिभिक्षित्री
ल्यप्
प्रतिभिक्ष्य
क्तवतुँ
प्रतिभिक्षितवान् - प्रतिभिक्षितवती
क्त
प्रतिभिक्षितः - प्रतिभिक्षिता
शानच्
प्रतिभिक्षमाणः - प्रतिभिक्षमाणा
ण्यत्
प्रतिभिक्ष्यः - प्रतिभिक्ष्या
अच्
प्रतिभिक्षः - प्रतिभिक्षा
घञ्
प्रतिभिक्षः
प्रतिभिक्षा


सनादि प्रत्ययाः

उपसर्गाः