कृदन्तरूपाणि - अनु + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभिक्षणम्
अनीयर्
अनुभिक्षणीयः - अनुभिक्षणीया
ण्वुल्
अनुभिक्षकः - अनुभिक्षिका
तुमुँन्
अनुभिक्षितुम्
तव्य
अनुभिक्षितव्यः - अनुभिक्षितव्या
तृच्
अनुभिक्षिता - अनुभिक्षित्री
ल्यप्
अनुभिक्ष्य
क्तवतुँ
अनुभिक्षितवान् - अनुभिक्षितवती
क्त
अनुभिक्षितः - अनुभिक्षिता
शानच्
अनुभिक्षमाणः - अनुभिक्षमाणा
ण्यत्
अनुभिक्ष्यः - अनुभिक्ष्या
अच्
अनुभिक्षः - अनुभिक्षा
घञ्
अनुभिक्षः
अनुभिक्षा


सनादि प्रत्ययाः

उपसर्गाः