कृदन्तरूपाणि - अधि + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभिक्षणम्
अनीयर्
अधिभिक्षणीयः - अधिभिक्षणीया
ण्वुल्
अधिभिक्षकः - अधिभिक्षिका
तुमुँन्
अधिभिक्षितुम्
तव्य
अधिभिक्षितव्यः - अधिभिक्षितव्या
तृच्
अधिभिक्षिता - अधिभिक्षित्री
ल्यप्
अधिभिक्ष्य
क्तवतुँ
अधिभिक्षितवान् - अधिभिक्षितवती
क्त
अधिभिक्षितः - अधिभिक्षिता
शानच्
अधिभिक्षमाणः - अधिभिक्षमाणा
ण्यत्
अधिभिक्ष्यः - अधिभिक्ष्या
अच्
अधिभिक्षः - अधिभिक्षा
घञ्
अधिभिक्षः
अधिभिक्षा


सनादि प्रत्ययाः

उपसर्गाः