कृदन्तरूपाणि - उप + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभिक्षणम्
अनीयर्
उपभिक्षणीयः - उपभिक्षणीया
ण्वुल्
उपभिक्षकः - उपभिक्षिका
तुमुँन्
उपभिक्षितुम्
तव्य
उपभिक्षितव्यः - उपभिक्षितव्या
तृच्
उपभिक्षिता - उपभिक्षित्री
ल्यप्
उपभिक्ष्य
क्तवतुँ
उपभिक्षितवान् - उपभिक्षितवती
क्त
उपभिक्षितः - उपभिक्षिता
शानच्
उपभिक्षमाणः - उपभिक्षमाणा
ण्यत्
उपभिक्ष्यः - उपभिक्ष्या
अच्
उपभिक्षः - उपभिक्षा
घञ्
उपभिक्षः
उपभिक्षा


सनादि प्रत्ययाः

उपसर्गाः