कृदन्तरूपाणि - उत् + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भिक्षणम्
अनीयर्
उद्भिक्षणीयः - उद्भिक्षणीया
ण्वुल्
उद्भिक्षकः - उद्भिक्षिका
तुमुँन्
उद्भिक्षितुम्
तव्य
उद्भिक्षितव्यः - उद्भिक्षितव्या
तृच्
उद्भिक्षिता - उद्भिक्षित्री
ल्यप्
उद्भिक्ष्य
क्तवतुँ
उद्भिक्षितवान् - उद्भिक्षितवती
क्त
उद्भिक्षितः - उद्भिक्षिता
शानच्
उद्भिक्षमाणः - उद्भिक्षमाणा
ण्यत्
उद्भिक्ष्यः - उद्भिक्ष्या
अच्
उद्भिक्षः - उद्भिक्षा
घञ्
उद्भिक्षः
उद्भिक्षा


सनादि प्रत्ययाः

उपसर्गाः