कृदन्तरूपाणि - निर् + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भिक्षणम्
अनीयर्
निर्भिक्षणीयः - निर्भिक्षणीया
ण्वुल्
निर्भिक्षकः - निर्भिक्षिका
तुमुँन्
निर्भिक्षितुम्
तव्य
निर्भिक्षितव्यः - निर्भिक्षितव्या
तृच्
निर्भिक्षिता - निर्भिक्षित्री
ल्यप्
निर्भिक्ष्य
क्तवतुँ
निर्भिक्षितवान् - निर्भिक्षितवती
क्त
निर्भिक्षितः - निर्भिक्षिता
शानच्
निर्भिक्षमाणः - निर्भिक्षमाणा
ण्यत्
निर्भिक्ष्यः - निर्भिक्ष्या
अच्
निर्भिक्षः - निर्भिक्षा
घञ्
निर्भिक्षः
निर्भिक्षा


सनादि प्रत्ययाः

उपसर्गाः