कृदन्तरूपाणि - दुर् + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भिक्षणम्
अनीयर्
दुर्भिक्षणीयः - दुर्भिक्षणीया
ण्वुल्
दुर्भिक्षकः - दुर्भिक्षिका
तुमुँन्
दुर्भिक्षितुम्
तव्य
दुर्भिक्षितव्यः - दुर्भिक्षितव्या
तृच्
दुर्भिक्षिता - दुर्भिक्षित्री
ल्यप्
दुर्भिक्ष्य
क्तवतुँ
दुर्भिक्षितवान् - दुर्भिक्षितवती
क्त
दुर्भिक्षितः - दुर्भिक्षिता
शानच्
दुर्भिक्षमाणः - दुर्भिक्षमाणा
ण्यत्
दुर्भिक्ष्यः - दुर्भिक्ष्या
अच्
दुर्भिक्षः - दुर्भिक्षा
घञ्
दुर्भिक्षः
दुर्भिक्षा


सनादि प्रत्ययाः

उपसर्गाः