कृदन्तरूपाणि - वि + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभिक्षणम्
अनीयर्
विभिक्षणीयः - विभिक्षणीया
ण्वुल्
विभिक्षकः - विभिक्षिका
तुमुँन्
विभिक्षितुम्
तव्य
विभिक्षितव्यः - विभिक्षितव्या
तृच्
विभिक्षिता - विभिक्षित्री
ल्यप्
विभिक्ष्य
क्तवतुँ
विभिक्षितवान् - विभिक्षितवती
क्त
विभिक्षितः - विभिक्षिता
शानच्
विभिक्षमाणः - विभिक्षमाणा
ण्यत्
विभिक्ष्यः - विभिक्ष्या
अच्
विभिक्षः - विभिक्षा
घञ्
विभिक्षः
विभिक्षा


सनादि प्रत्ययाः

उपसर्गाः