कृदन्तरूपाणि - अप + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभिक्षणम्
अनीयर्
अपभिक्षणीयः - अपभिक्षणीया
ण्वुल्
अपभिक्षकः - अपभिक्षिका
तुमुँन्
अपभिक्षितुम्
तव्य
अपभिक्षितव्यः - अपभिक्षितव्या
तृच्
अपभिक्षिता - अपभिक्षित्री
ल्यप्
अपभिक्ष्य
क्तवतुँ
अपभिक्षितवान् - अपभिक्षितवती
क्त
अपभिक्षितः - अपभिक्षिता
शानच्
अपभिक्षमाणः - अपभिक्षमाणा
ण्यत्
अपभिक्ष्यः - अपभिक्ष्या
अच्
अपभिक्षः - अपभिक्षा
घञ्
अपभिक्षः
अपभिक्षा


सनादि प्रत्ययाः

उपसर्गाः