कृदन्तरूपाणि - अति + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिभिक्षणम्
अनीयर्
अतिभिक्षणीयः - अतिभिक्षणीया
ण्वुल्
अतिभिक्षकः - अतिभिक्षिका
तुमुँन्
अतिभिक्षितुम्
तव्य
अतिभिक्षितव्यः - अतिभिक्षितव्या
तृच्
अतिभिक्षिता - अतिभिक्षित्री
ल्यप्
अतिभिक्ष्य
क्तवतुँ
अतिभिक्षितवान् - अतिभिक्षितवती
क्त
अतिभिक्षितः - अतिभिक्षिता
शानच्
अतिभिक्षमाणः - अतिभिक्षमाणा
ण्यत्
अतिभिक्ष्यः - अतिभिक्ष्या
अच्
अतिभिक्षः - अतिभिक्षा
घञ्
अतिभिक्षः
अतिभिक्षा


सनादि प्रत्ययाः

उपसर्गाः