कृदन्तरूपाणि - परा + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभिक्षणम्
अनीयर्
पराभिक्षणीयः - पराभिक्षणीया
ण्वुल्
पराभिक्षकः - पराभिक्षिका
तुमुँन्
पराभिक्षितुम्
तव्य
पराभिक्षितव्यः - पराभिक्षितव्या
तृच्
पराभिक्षिता - पराभिक्षित्री
ल्यप्
पराभिक्ष्य
क्तवतुँ
पराभिक्षितवान् - पराभिक्षितवती
क्त
पराभिक्षितः - पराभिक्षिता
शानच्
पराभिक्षमाणः - पराभिक्षमाणा
ण्यत्
पराभिक्ष्यः - पराभिक्ष्या
अच्
पराभिक्षः - पराभिक्षा
घञ्
पराभिक्षः
पराभिक्षा


सनादि प्रत्ययाः

उपसर्गाः