कृदन्तरूपाणि - अभि + भिक्ष् - भिक्षँ भिक्षायामलाभे लाभे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभिक्षणम्
अनीयर्
अभिभिक्षणीयः - अभिभिक्षणीया
ण्वुल्
अभिभिक्षकः - अभिभिक्षिका
तुमुँन्
अभिभिक्षितुम्
तव्य
अभिभिक्षितव्यः - अभिभिक्षितव्या
तृच्
अभिभिक्षिता - अभिभिक्षित्री
ल्यप्
अभिभिक्ष्य
क्तवतुँ
अभिभिक्षितवान् - अभिभिक्षितवती
क्त
अभिभिक्षितः - अभिभिक्षिता
शानच्
अभिभिक्षमाणः - अभिभिक्षमाणा
ण्यत्
अभिभिक्ष्यः - अभिभिक्ष्या
अच्
अभिभिक्षः - अभिभिक्षा
घञ्
अभिभिक्षः
अभिभिक्षा


सनादि प्रत्ययाः

उपसर्गाः